Vikramāraccivaibhavam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2014
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
|| Vikramāraccivaibhavam ||

śrīmānayaṃ siṃhalabhūmibhāgaḥ
sthitastanūjaiḥ sagarasya khāte |
ābhāti kāmīva rasena nṛtyan
spṛśan kumārīṃ svakarottaraṃgaiḥ || 1 ||

buddhānupūtā tririyaṃ dharitrī
yakṣādhirājasya vibhīṣaṇasya |
laṃkeśvarasya praṇayāvabhaṃgān
ihaiva cakre janakasya putrī || 2 ||

laṃkāvatārākhytamahopadeśān
ihaiva tāñ chākyamuniścakāra |
pradīpyate yeṣu parānukaṃpā
sattvāmiṣāhāraniṣedhayuktā || 3 ||

saṃyojayāmāsa vijitya yakṣān
ihaiva dharme vijayo jitātmā |
ihaiva dharmasthitimetya cakre
ratnairmahendraḥ sahito bhaginyā ||4 ||

vihṛtya bhūmāviha kālidāsaḥ
kumāradāsasya sakhā sumedhāḥ |
kāyāntaraṃ prāpa vināparādhaṃ
ramyāṃ samasyāṃ paripūrya hanta || 5 ||

kumāradāsaḥ suhṛdaṃ vipannaṃ
dṛṣṭveha nānyatpratikārmatra |
tanuṃ svakīyāṃ dahane citāyāṃ
kṣiptvānṛṇī mitraṛṇād babhūva || 6 ||

lekhārpito'trāsti jinasya dharmo
yo mūlavcā mgagadheṣu diṣṭaḥ |
vyākhyāsu samyag vivṛtto'tra pūrvaṃ
sa buddhaghoṣānuvacaḥsu bhāti || 7 ||

ratnākare tiṣṭhati bhūmireṣā
ratnaiḥ samṛddhā vividharimahārthaiḥ |
manuṣyaratnairapi cāsti pūrṇā
nānāprakārairapadānavadbhiḥ || 8 ||

grāmairanekairnagaraiśca ramyā
nānāvidhodyānavanaiḥ sanāthā |
divaṃ hasatyekapureṇa yuktāṃ
vanena caikena samīkṣya dīnām || 9 ||

grāmāḥ phalāḍyaistarubhirmanojñā
latābhiriṣṭāḥ sukumānivtābhiḥ |
priyā dṛśoḥ svairharitaiḥ pradeśair
uparyuparyeva purāṇi santi || 10 ||

grāme gṛhaṇāṃ khalu saṃniveśāḥ
kṛtāḥ prakṛtyaiva sukhādhivāsāḥ |
yaddarśanādeva janāstu pauraṃ
garhanti saukhyaṃ bahuyatnasādhyam || 11 ||

grāmeṣu vai ramyatamaṃv adanti
neduṃgamūvākhyamihādya lokāḥ |
nāstyeva cānyo maditi prakṛṣtaṃ
tadāhuretasya niruktameva || 12 ||

pūgai rasālairatha nārikelaiḥ
phlairmanojñairiha kandalīnām |
vyāptastathā yo vipulairviśālair
nijāṃ samṛddhiṃ panasairihāha || 13 ||

subhikṣamevātra vivartamānaṃ
sadeti manye kathayanti harṣāt |
śyāmāyamānāni vinaiva vācaṃ
kṣetrāṇi śāliprabhavāṇi yasya || 14 ||

haranti cittaṃ satataṃ hi yūnāṃ
yasminvāsāna vasane manojñe |
ramyāvabhāsā vayasā navena
śyāmāścalantyaḥ pathi sāpadeśam || 15 ||

vratena śuddhe vasane śarīre
jinālayaṃ naktamukhe prayātāḥ |
bhaktyardracittā api na tyajanti
kaṭākṣapātaṃ yuvatau yuvānaḥ || 16 ||

vayaḥprakarṣe'pi vilokya yūnoḥ
kayościdutkān ramaṇīyabhāvān |
hṛṣṭo bhavatyeva jano'nurāgāt
patrāṇi śuṣkasya rasena nūnam || 17 ||

bodhau sthite kaścana dīpapātre
daśā nidhatte sahitā anekāḥ |
manye tadudbhūtavaraprakāśe
samīkṣituṃ svāṃ dayitāṃ calantīm || 18 ||

tyaktvā priyāṃyo sugato'tra jātas
taṃ vandituṃ kāntaprabhiprayātam
anveti kācid vanitā bhayena
priyaṃ nivṛttaṃ vidadhātukāmā || 19 ||

ihāsti yāvad vidhṛtaṃ śarīraṃ
tāvanna kāryasya samāptirasti |
ehyehi yāvaḥ sugatālayeṣu
cittaṃ kṣaṇaṃ śuddhyati yena tatra || 20 ||

dṛṣṭvā pavitraṃ jinamūrtarūpaṃ
navo sthitasyānsti na so'tra loke
yāvastato vai sugatālayeṣu || 21 ||

śīlagrahātpāpamapaiti pūrvaṃ
navaṃ tathodeti sadaiva puṇyam |
itīha cittena parānuraktyā
lokāḥ kṣaṇe śīlamudāharanti || 22 ||

dharmakṣaṇaḥ svalpatamo'tra loke
kṣaṇo vivādasya mahāpramāṇaḥ |
dharne-dhane gacchati sarvamāyū
rogaiśca doṣaiśca jane janasya || 23 ||

iti prabodhya svasakhaṃ vacobhis
tattvānna cānyaddhṛdi bhāvayantam |
jinālayaṃ karṣati kaścidutkaḥ
svāṃ preyasīṃ darśayituṃ chalena || 24 ||
(paṃcabhiḥ kulakam)

lālityabhāvānupatiṣṭhamānā
dharmāpadeśādapi ye yuvānaḥ |
kathaṃ na śṛṃgārayutāni kuryur
dināni labdhvā kusumākarasya || 25 ||

nigūḍharūpeṇa sadā vasanto
virājate yatra samṛddhaśobhaḥ |
vyaktiṃ samāyāti kadācideva
sa āmrarājīṣu kuhūrutena || 26 ||

prāvṛḍbhramāneva tanoti devo
varṣan muhuryatra surendracāpaḥ |
āpaḥ praṇītāḥ sulabhā yathā syur
bhuvīha divyaṃ rasamāvahantyaḥ || 27 ||

vasantavarṣodayadharṣitānām
ṛtvantarāṇāṃ lalitaṃ kṣaṇeṣu |
kākasya tālena samāgamasya
vilokyate yatra samānameva || 28 ||

himaṃ vijityaiva śarat prakāśā
śāliprabhābhirbhavatīha lakṣyā |
vasantabhāvena vibhinnabhāvā
ramyānubhāvāmrarasairvināpi || 29 ||

velunparerāmatha sāranonāṃ
donāṃ mahādharmavatīṃ pratītya
grebrīlayo'nehasi tādṛśe'tra
sa vikramāraccikule'vatīraṇaḥ || 30 ||

nidhyaṣṭavasvindu (1889) tame'tra varṣe
māse nidhau sa dvijarājakāntaḥ |
khrīṣṭe bhavanmātṛmudaṃ tatāna || 31 ||

stanaṃdhayo mātṛkarāvalambī
khyātā lṛtaṃ vā ṛtamāpya karṇe |
manye'kṣarāmnāyagaṇe tadarthaṃ
vidhirḷkāraṃ pṛthaguddideśa || 32 ||

śrutvā mahāprāṇamayaṃ hi vaktāṃ
prāṇairyadalpair ghajhaḍhdhbhathādi |
sarasvatī tena tatāna vācaṃ
svalpāsuyuktāmiha siṃhalānām || 33 ||

vohe likhannaṃkalipī sa bālye
meruṃ paṭhannaṃkamayaṃ viśuddham |
cakāra toṣaṃ satataṃ vinetuḥ |
pituśca mātuśca mudaṃ dadhānaḥ ||34 ||

vadan vireje dhvanibhiḥ svabhāṣāṃ
deśyaiḥ samṛddhāṃ samatadbhavaiśca |
svānte sthitānīha subhāṣitāni
samudgiranmugdhatanurbabhāse || 35 ||

grāme gurūṇāṃ hi mitena vācāṃ
pariṣkṛtātmā vayasā navena |
prāptuṃ viśeṣaṃ vihitābhilāṣo
vidyodayaṃ dhāma samājagāma || 36 ||

hikkaḍḍuvāstavyamudārarūpaṃ
sumaṅgalaṃ maṅgalamāvahantam |
sametya vidyādhigamena cakre
sva mānavantaṃ ca vimānavantam || 37 ||

vaidyottamo yo manaso rujānāṃ
dharmānvayaḥ śākyakulāvataṃsaḥ |
vacāṃsi tasyātra mahārthavanti
prayatnapūrvaṃ hṛdaye dadhāra || 38 ||

ātreyamukhyairmunibhiḥ pradiṣṭaṃ
yad vaidyakaṃ lokahitaikaśāstram |
spṛhāsya tasmin nitarāṃ babhūva
sadarthakāriṇyatisaukhasādhye || 39 ||

vācaṃ svadeśaprabhavāṃ janārthāṃ
jagrāha lālityaguṇaiḥ sanāthām |
pravaktumevādhigatāṃ svavidyāṃ
vaidyānubhāvena viśobhamānām || 40 ||

gṛhītavidyo vayasottamena
tāronasaṃkhyena śaradgaṇena |
vibhrājamāno'dhijagāma ramyāṃ
dhiyo vivṛddhyā kila paṃḍitākhyām || 41 ||

labdhvā padaṃ nopajagāma garvaṃ
prārambhamālokya na śāstrapāram |
samutpatantaṃ khagavatsvamaikṣya
nīlāvabhāsaṃ gaganaṃ jigṛkṣuḥ ||42 ||

sārasvataṃ mārgamapūrvametaṃ
saṃprasthitāḥ santi janā asaṃkhyāḥ |
avāptyavān kiṃ tu jano na kaścin
na cāpyavāpsyatyakhilena saṃkhyām ||43 ||

ekādi dṛṣṭaṃ gaṇitaṃ śiśūnām
antaṃ parārdhe'pi ca kalpayati |
budhā vadantyatra na tasya cādiṃ
na vastuto'ntaṃ kathayanti dhīrāḥ || 44 ||

bhūtādi tattvaṃ gaṇayanti ye'tra
tad dravyataste samudāharantaḥ |
aṇuṃ vilokyāntata eva bhaṃgaṃ
savismayaṃ śūnyamukhā bhavanti || 45 ||

vijñānamādiṃ kathayanti tattvaṃ
ye supravīṇā manasā dṛḍhena
bahistvavijñānamidaṃ hi sarvaṃ
vilokya te yānti suṣuptimeva || 46 ||

śabdādi tattvaṃ kathayannapīha
jagad vilokyārthamayaṃ samastam |
apāmalābhād bhavatīha mūḍho
japādapvāṃ śabdamayātmavādī || 47 ||

doṣādi tattvaṃ vapuṣo vadantaṃ
pratyakṣatastanna hi darśayantam |
dhanvantariṃ cāpi vilokya tūṣṇīṃ
vidyāntacarcāmiha ko vidadhyāt || 48 ||

na śāstrapāraṃ hṛdaye vibhāvya
tasyaikadeśena vilokya yātrām
kartuṃ prayogaṃ svadhiyāṃ samastaṃ
sa lokamārgapravaṇo babhūva || 49 ||

dṛṣṭvā marhattvaṃ tu libiṃkarāṇāṃ
parikṣaṇe cātra libiṃkarīye |
yatnāt samuttīrya sudhīrbabhūva
libiṃkarāṇāṃ hi gaṇe'dvitīyaḥ || 51 ||

vidhātukāme bhiṣajāṃ hivṛttiṃ
tattvena vettuṃ bhiṣajāṃ hi vidyām |
vyātān na loke bhiṣajāṃ sthitena
jagāma baṅgān bhiṣajāṃ pravālaḥ || 52 ||

nijānanairāśu samanvitānāṃ
gaṃgāmukhānāṃ rasamādadāntaḥ |
jaladhinānātho viharan vibhāti
yasmin pradeśe satatottaraṃgaḥ || 53 ||

gaṃgāpayonāthasamāgame'smin
kṛtābhiṣekānabudhānapīndraḥ |
svargadvāri sarvairvibudhaiḥ sametaḥ
puṇyāgataṃ tiṣṭhati vaktukāmaḥ || 54 ||

sarojaṣaṇḍaiḥ samalaṃkṛtāni
śṛṃgāṭakaiḥ śyāmavapuṣṭamāni |
vihaṃgamānāṃ kalukūlhtena
śabdāyamānāni sarāṃsi yatra || 55 ||

jīvajjhaṣairyatra ca puṣkariṇyaḥ
samṛddhimākhyānti mṛṇālajāḥ |
bhadrānvayānāṃ vipulāḥ payobhir
gṛhe-gṛhe svāṃ sthitimādadhā || 56 ||

tasminmanohāriṇi deśabhede
purīṃ viśālāṃ bahurūpaśālām |
śaṃbhupriyāvāsaviśeṣakāntāṃ
sa kālikāttāṃ sukhamadhyuvāsa || 57 ||

saṃvatsarāṇāmiha pañcabhiḥ sa
karmāṇi pañca praguṇīcakāra |
samastaśāstrādhigamaṃ ca kṛtvā
yatnaiḥ kṛtī sādhumatirbhabhūva || 58 ||

śrīyāminībhūṣaṇarāyanāmā
bhiṣagvareṇyaḥ pravadatsu dhīraḥ |
gururbhabhūvāsya laghūdgrahītur
vidyāprakarṣeṇa vibhāsamānaḥ || 59 ||

sa suśrute suśrutavān babhūva
paṭutvamāptaścakare samagram |
kriyāvidhau śāstramatau vivekī
yatnādatho vāgbhaṭatāṃ dadhāra || 60 ||

dvātriṃśataivaṃ vayasā sanātho
babhau bhiṣagratnapadābhidheyaḥ |
ratnānubhāvena pariṣkṛtātmā
babhūva doṣoddharaṇāya śaktaḥ || 61 ||

śakto'tha bhaktaḥ praṇanāma tattat
padaṃ hi yasmin bhagavān vihṛtya |
lokeṣu kāruṇyamanā dideśa
vṛtaḥ svaśiṣyaiḥ kuśalaṃ svadharmam || 62 ||

puṇyā gayā yā magadheṣu diṣṭā
janeṣu yatpādarajo'bhimṛṣṭā |
vaṃdyāṃ mahābodhimahīrūheṇa
tāṃ vaṃdamānaḥ sa sukhī babhūva || 63 ||

yasmiṃstarau śakyakulāvataṃso
jahāra mārasya madāndhabhāvam |
buddhābhidhāmāpya babhūva śāstā
nanāma taṃ namratarāntarātmā || 64 ||

na kāpi yasyātra gatirnṛloke
gatiḥ śivā tasya sukhaṃ bhavantī |
vārāṇasī nāma purī pavitrā
dṛṣṭātha tenaitya budhaiḥ sanāthā || 65 ||

parikramaṃ kartumaśaknuvānaḥ
sarvā viśālāṃ bharatasya bhūmim |
paśyedimāmeva sasarja yatnād
dhātā purīṃ tatpratibimbarūpām || 66 ||

pūrīsamīpe sugatopadeśāt
sāreṇa dharmasya sanāthabhāvāt |
rudro nivāsaṃ na vimucya yāti
buddhasya bhaktyā kila sāranāthaḥ || 67 ||

etāṃ parivtrā mṛṣipattanākhyāṃ
sthalīṃ hi gatvā mṛgadāvarabhyām |
namannatenāpi nijena mūrdhnā
samunnataḥ so'titarāṃ babhāse || 68 ||

kuśīnagaryāṃ sugatasya cāntyāṃ
līlābhuvaṃ prāpya pavitracetāḥ |
luṭhan dharitryāṃ praṇataiḥ svagātraiḥ
bhaktyā vavarṣāśru parisrutātmā || 69 ||

evaṃ pavitrīkṛtacittabhūmir
bhūmiṃ svakīyāṃ punarājagāma |
gṛhītavidyo vidivadgurubhyo
vidyāprasārāya gṛhītasargaḥ || 70 ||

gamphāpure vaidyakapīṭhamādyaṃ
hyadhiṣṭhitaṃ svaprabhavaṃ pravīṇam
digbhyaścaturbhyaḥ samupetya śiṣyāḥ |
samantatastaṃ parivārya tasthuḥ || 71 ||

vidyāvinītairiha so'dya śiṣyaiḥ |
sukīrtimān sarvadhanairupetaḥ |
saṃśodhakānāṃ carakasya caikaḥ
sabhyaḥ sabhāyāṃ nṛpaterbabhūva || 72 ||

śrīdāsaguptādhikṛte'dhikārī
svajīvane gāndhipadānusārī |
vidyodayādāpya pade gurutvaṃ
virocate vaidyakacakravartī || 73 ||

bhuṅktāṃ sa loke bahuśaḥ sukhāni
divyāni vā yāni ca pārthivāni |
yuṅktāṃ svacittaṃ sukṛtena nityaṃ
jīvan dharitryāṃ śaradāṃ śatāni || 74 ||

prajñāyāṃ cāvadāne satatamatulite siṃhaladvīpabhūmau
vidyālaṃkāranāmni prathita iha pare cāśrame saugatānām |
śrīdharmānandapādaiḥ śramaṇavaramate dīkṣitasya dvijāter
etad vai śāntibhikṣornṛṣu bhavatu mude vikramāraccipadyam || 75 ||

iti siṃhaleṣu bhāryāsutābhyāṃ saha proṣitasya bhadantaśrīdharmānandanāyakapādaśiṣyasyottarabhārate kosaleṣu lakṣmaṇapurāntikabībīpuragrāmavāstavyasya lāipchigviśvavidyālayāllabdhaḍokṭarapadavīkasya vidyālaṃkāraviśvavidyālaye saṃskṛtamahācāryasya paṇḍita-śrīśāntibhikṣuśāstriṇaḥ sāhityācāryasya kṛtirvikramāraccipadyam | śubham | gatabuddhābdāḥ 2510 ||

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||